||Sundarakanda ||

|| Sarga 58||( Slokas in English )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

|| Om tat sat ||

sundarakāṁḍa.
atha aṣṭapaṁcāśassargaḥ||

tataḥ tasya girēḥ śr̥jñgē mahēndrasya mahābalāḥ|
hanumatpramukhāḥ prītiṁ harayō jagmuruttamām||1||

taṁ tataḥ prītisaṁhr̥ṣṭaḥ prītimantaṁ mahākapim|
jāmbavānkāryavr̥ttāntaṁ apr̥cchadanilātmajam||2||

kathaṁ dr̥ṣṭā tvayā dēvī kathaṁ vā tatra vartatē|
tasyāṁ vā sa kathaṁ vr̥ttaḥ krūrakarmā daśānanaḥ||3||

tattvataḥ sarvamētan naḥ prabrūhi tvaṁ mahākapē|
śrutārthāḥ cintayiṣyāmō bhūyaḥ kāryaviniścayam||4||

yaścārthaḥ tatra vaktavyō gatairasmābhirātmavān|
rakṣitaṁ ca yat tatra tadbhāvānvyākarōtu naḥ||5||

sa niyuktaḥ tataḥ tēna saṁprahr̥ṣṭatanūruhaḥ|
praṇamya śirasā dēvyai sītāyai pratyabhāṣata||6||

pratyakṣamēva bhavatāṁ mahēndrā:'grāt khamāplutaḥ|
udadhērdakṣiṇaṁ pāraṁ kāṁkṣamāṇaḥ samāhitaḥ||7||

gacchataśca hi mēghōraṁ vighnarūpamivābhavat|
kāṁcanaṁ śikharaṁ divyaṁ paśyāmi sumanōharam||8||

sthitaṁ panthānamāvr̥tya mēnē vighnaṁ ca taṁ nagam|
upasaṁgamya taṁ divyaṁ kāṁcanaṁ nagasattamam||9||

kr̥tā mē manasā buddhirbhētavyō:'yaṁ mayēti ca|
prahataṁ ca mayā tasya lāṁgūlēna mahāgirēḥ||10||

śikharaṁ sūrya saṁkāśaṁ vyaśīryata sahasrathā|
vyavasāyaṁ ca taṁ buddhvā sa hōvāca mahāgiriḥ||11||

putrēti madhurāṁ vāṇīṁ manaḥ pahlādayanniva|
pitr̥vyaṁ cāpi māṁ viddhi sakhāyaṁ mātariśvanaḥ||12||

mainākamiti vikhyātaṁ nivasantaṁ mahādadhau|
pakṣavantaḥ purā puttra babhūvuḥ parvatōttamāḥ||13||

chandataḥ pr̥thivīṁ cērurbādhamānāḥ samantataḥ|
śrutvā nagānāṁ caritaṁ mahēndraḥ pākaśāsanaḥ||14||

cicchēda bhagavān pakṣān vajrēṇaiṣāṁ sahaśrasaḥ|
ahaṁ tu mōkṣitaḥ tasmāt tavapittrā mahātmanā||15||

mārutēna tadāvatsa prakṣiptō:'smi mahārṇavē|
rāmasya ca mayā sāhyē vartitavya marindama||16||

rāmō dharmabhr̥tāṁ śrēṣṭō mahēndrasamavikramaḥ|
ētat śrutvā vacastasya mainākasya mahātmanaḥ||17||

kāryamāvēdya tu girē rudyataṁ ca manō mama|
tēna cā:'ha manujñātō mainākēna mahatmanā ||18||

sa cāpyastarhitaḥ śailō mānuṣēṇa vapuṣmatā|
śarīrēṇa mahāśailaḥ śailēna ca mahādadhau||19||

uttamaṁ javamāsthāya śēṣaṁ panthāna mavasthitaḥ|
tatō:'haṁ suciraṁ kālaṁ vēgēnābhyagamaṁ pathi||20||

tataḥ paśyāmyahaṁ dēvīṁ surasāṁ nāgamātaraṁ|
samudra madhyē sā dēvīvacanam māṁ abhāṣata||21||

mamabhakṣaḥ pradiṣṭatvaṁ amaraiḥ harisattama|
atastvāṁ bhakṣayiṣyāmi vihitastvaṁ cirasya mē||22||

ēvamuktaḥ surasayā prāṁjaliḥ praṇataḥ sthitaḥ|
viṣaṇṇavadanō bhutvā vākyaṁ cēdamudīrayam||23||

rāmō dāśarathiḥ śrīmān praviṣṭōdaṇḍakāvanam|
lakṣmaṇēna sahabhrātrā sītāyā ca parantapaḥ||24||

tasya sītā hr̥tā bhāryā rāvaṇēna durātmanā|
tasyāssakāśaṁ dūtō:'haṁ gamiṣyē rāmaśāsanāt||25||

kartumarhasi rāmasya sāhāyyaṁ viṣayē satī|
athavā maithilīṁ dr̥ṣṭvā rāmaṁ ca kliṣṭakāriṇam||26||

āgamiṣyāmi tē vaktraṁ satyaṁ pratiśr̥ṇōmi tē|
ēvamuktā mayā sātu surasā kāmarūpiṇī||27||

abravīnnātivartēta kaścidēṣa varō mama|
ēvamuktvā surasayā daśayōjanamāyataḥ||28||

tatōrthaguṇavistārō babhūvāhaṁ kṣaṇēna tu|
matpramāṇānurūpaṁ ca vyāditaṁ ca mukhaṁ tayā||29||

taddr̥ṣṭvā vyāditaṁ cāsyaṁ hrasvaṁ hyakaravaṁ vapuḥ|
tasminmuhūrtē ca punaḥ babhūvāṁguṣṭhamātrakaḥ||30||

abhipatyāśu tadvaktraṁ nirgatō:'haṁ tataḥ kṣaṇāt|
abravītsurasā dēvī svēna rūpēṇa māṁ punaḥ||31||

arthyasiddhai hariśrēṣṭha gaccha saumya yathāsukham|
samānayaca vaidēhīṁ rāghavēṇa mahātmanā||32||

sukhībhava mahābāhō prītā:'smi tava vānara|
tatō:'haṁ sādhu sādhviti sarvabhūtaiḥ praśaṁsitaḥ||33||

tatōnta:'rikṣaṁ vipulaṁ plutō:'haṁ garuḍō yathā|
cāyāmē nigr̥hītā ca na ca paśyāmi kiṁcana||34||

sō:'haṁ vigatavēgastu diśōdaśa vilōkayan|
na kiṁcit tatra paśyāmi yēna mē:'pahr̥tā gati||35||

tatō mē buddhirutpannā kinnāma gaganē mama|
īdr̥śō vighna utpannō rūpaṁ yatra na dr̥śyatē||36||

adhō bhāgēna mē dr̥ṣṭiḥ śōcatā pātitā mayā|
tatō:'drākṣa mahaṁ bhīmāṁ rākṣasīṁ salilēśayām||37||

prahasya ca mahānāda muktō:'haṁ bhīmayā tayā|
avasthita masaṁbhrāntaṁ idaṁ vākyamaśōbhanam||38||

kvāsi gantā mahākāyā kṣudhitāyā mamēpsitaḥ|
bhakṣaḥ prīṇaya mē dēhaṁ ciramāhāravarjitam||39||

bāḍhamityēna tāṁ vāṇīṁ pratyagr̥hṇā mahaṁ tataḥ|
asya pramāṇā dadhikaṁ tasyāḥ kāya mapūrayam||40||

tasyāścāsyaṁ mahadbhīmaṁ vardhatē mamabhakṣaṇē|
na ca māṁ sādhu bubudhē mama vā vikr̥taṁ kr̥tam||41||

tatō:'haṁ vipulaṁ rūpaṁ saṁkṣipya nimiṣāntarāt|
tasyā hr̥dayamādāya prapatāmi nabhaḥ sthalam||42||

sā visr̥ṣṭabhujā bhīmā papāta lavaṇāṁbhasi|
mayā parvatasaṁkāśā nikr̥tta hr̥dayā satī||43||

śr̥ṇōmi khagatānāṁ ca siddhānāṁ cāraṇaiḥ saha|
rākṣasī siṁhikā bhīmā kṣipraṁ hanumatā hatā||44||

tāṁ hatvā punarēvā:'haṁ kr̥tya mātyayikaṁ smaran|
gatvā cāhaṁ mahādhvānaṁ paśyāmi nagamaṇḍitam||45||

dakṣiṇaṁ tīra mudadhēḥ laṁkā yatra ca sā purī|
astaṁ dinakarē yātē rakṣasāṁ nilayaṁ puram||46||

praviṣṭō:'haṁ avijñātō rakṣōbhirbhīmavikramaiḥ|
tatra praviśataścāpi kalpāntaghanasannibhā||47||

aṭṭahāsaṁ vimuṁcyantī nārī kā:'pyutthitā puraḥ|
jighāṁ santīṁ tatastāṁ tu jvaladagniśirōruhām||48||

savyamuṣṭiprahārēṇa parājitya subhairavām|
pradōṣakālē praviśan bhītayā:'haṁ tayōditaḥ||49||

ahaṁ laṁkāpurī vīranirjitā vikramēṇa tē|
yasmāttasmādvijētā:'si sarvarakṣāṁsyaśēṣataḥ||50||

tatrahaṁ sarvarātraṁ tu vicinvan janakātmajām|
rāvaṇāṁtaḥ puragatō na cāpaśyaṁ sumadhyamām||51||

tatassītā mapaśyaṁstu rāvaṇasya nivēśanē|
śōkasāgaramāsādya na pāra mupalakṣayē||52||

śōcatā ca mayādr̥ṣṭaṁ prākārēṇa samāvr̥tam|
kāṁcanēna vikr̥ṣṭēna gr̥hōpavanamuttamam||53||

saprākāra mavaplutya paśyāmi bahupādapam|
aśōkavanikāmadhyē śiṁśupāpādapōmahān||54||

tamāruhya ca paśyāmi kāṁcanaṁ kadaḷīvanam|
adūrē śiṁśupāvr̥kṣāt paśyāmi varavarṇinīm||55||

śyāmāṁ kamalapatrākṣī mupavāsakr̥śānanām|
tadēkavāsassaṁvītāṁ rajōdhvasta śirōruhām||56||

śōkasantāpa dīnāṁgīṁ sītāṁ bhartr̥hitē sthitām|
rākṣasībhirvirūpābhiḥ krūrābhi rabhisaṁvr̥tām||57||

māṁsaśōṇita bhakṣābhiḥ vyāghrībhirhariṇīmiva|
sāmayā rākṣasī madhyē tarjyamānā muhurmuhuḥ||58||

ēkavēṇīdharā dīnā bhartr̥cintāparāyaṇā|
bhūmiśayyā vivarṇāṁgī padminīva himāgamē||59||

rāvaṇāt vinivr̥tārthā martavyakr̥taniścayā|
kathaṁcin mr̥gaśābākṣī tūrṇamāsāditā mayā||60||

tāṁ dr̥ṣṭvā tādr̥śīṁ nārīṁ rāmapatnīṁ yaśasvinīm|
tatraiva śiṁśupāvr̥kṣē paśyannahamavasthitaḥ||61||

tatō halahalāśabdaṁ kāṁcinūpuramiśritam|
śruṇōmyadhika gambhīraṁ rāvaṇasya nivēśanē||62||

tatō:'haṁ paramōdvignaḥ svaṁ rūpaṁ pratisaṁharan|
ahaṁ tu śiṁśupāvr̥kṣē pakṣīva gahanē sthitaḥ||63||

tatō rāvaṇa dārāśca rāvaṇaśca mahābalaḥ|
taṁ dēśaṁ samanuprāptā yatra sītā:'bhavat sthitā||64||

taṁ dr̥ṣṭvā:'tha varārōhā sītā rakṣōgaṇēśvaram|
saṁkucyōrūstanau pīnau bāhūbhyāṁ parirabhya ca||65||

vitrastāṁ paramōdvignāṁ vīkṣamāṇāṁ tatastataḥ|
trāṇāṁ kiṁcidapaśyantīṁ vēpamānāṁ tapasvinīm||66||

tāmuvāca daśagrīvaḥ sītaparamaduḥkhitā|
avākchirāḥ prapatitō bahumanyasva māmiti||67||

yadicēttvaṁ tu darpānāmāṁ nābhinandasi garvitē|
dvaumāsānantaraṁ sītē pāsyāmi rudhiraṁ tava||68||

ētatcrutvā vacastasya rāvaṇasya durātmanaḥ|
uvāca paramakr̥ddhā sītā vacanamuttamam||69||

rākṣasādhama rāmasya bhāryāmamita tējasaḥ|
ikṣvākukulanāthasya snuṣāṁ daśarathasya ca||70||

avācyaṁ vadatō jihvā kathaṁ na patitā tava|
kiṁcidvīryaṁ tavānāryaṁ yō māṁ bharturasannidhau||71||

apahr̥tyā:':'gataḥ pāpa tēnā:'dr̥ṣṭō mahātmanā|
na tvaṁ rāmasya sadr̥śō dāsyē:'pyasya na yujyasē||72||

yajñīyaḥ satyavādī ca raṇaślāghī ca rāghavaḥ|
jānakyā paruṣaṁ vākyamēva muktō daśānanaḥ||73||

jajvāla sahasā kōpā ccitāstha iva pāvakaḥ|
vivr̥tya nayanē krūrē muṣṭimudyama dakṣiṇam||74||

maithilīṁ hantumārabdaḥ strībhirhāhākr̥taṁ tadā|
strīṇāṁ madhyāt samutpatya tasya bhāryā durātmanaḥ||75||

varā maṁḍōdarī nāma tayā ca pratiṣēdhitaḥ |
uktaśca madhurāṁ vāṇīṁ tayā sa madanārditaḥ||76||

sītāyā tava kiṁ kāryaṁ mahēndrasamavikramaḥ|
dēvagandharvakanyābhiḥ yakṣakanyābhi rēva ca||77||

sārthaṁ prabhō ramasvēha sītayā kiṁ kariṣyasi|
tatastābhiḥ samētābhirnārībhiḥ sa mahābalaḥ||78||

prasādya sahasā nītō bhavanaṁ svaṁ niśācaraḥ|
yātē tasmin daśagrīvē rākṣasyō vikr̥tānanaḥ||79||

sītāṁ nirbhartsayāmāsuḥ vākyaiḥ krūraiḥ sudāruṇaiḥ|
tr̥ṇavadbhāṣitaṁ tāsāṁ gaṇayāmāsa jānakī||80||

garjitaṁ catadā tāsāṁ sītāṁ prāpya nirarthakam|
vr̥thāgarjitaniścēṣṭā rākṣasyaḥ piśitāśanāḥ||81||

rāvaṇāya śaśaṁsustāḥ sītā:'dhyavasitaṁ mahat|
tatastāḥ sahitā sarvā vihitāśā nirudyamāḥ||82||

parikṣipya samantāt tāṁ nidrāvaśamupāgatāḥ|
tāsucaiva prasuptāsu sītā bhartr̥hitē ratā||83||

vilapya karuṇaṁ dīnā praśuśōca suduḥkhitā|
tāsāṁ madhyāt samutthāya trijaṭā vākyamabravīt||84||

ātmānaṁ khādata kṣipraṁ na sītā vinaśiṣyati|
janakasyātmajā sādhvī snuṣā daśarathasya ca||85||

svapnō hyadya mayā dr̥ṣṭō dāruṇō rōmaharṣaṇaḥ|
rakṣasāṁ ca vināśāya bharturasyā jayāya ca||86||

alamasmāt paritrātuṁ rāghavādrākṣasīgaṇaṁ|
abhicāyāma vaidēhī mē taddi mamarōcatē||87||

yasyā hyēnaṁ vidhaḥ svapnō duḥkhitāyāḥ pradr̥śyatē|
sā duḥkhairvividhairmuktā sukhamāpnōtyanuttamam||88||

praṇipātā prasannā hi maithilī janakātmajā|
tatassā hrīmatī bālā bharturvijayaharṣitā||89||

avōcat yaditat tathyaṁ bhavēyaṁ śaraṇaṁ hi vaḥ|
tāṁ cāhaṁ tādr̥śīṁ dr̥ṣṭvā sītāyā dāruṇāṁ daśām||90||

cintayāmāsa vikrāntō na ca mē nirvr̥taṁ manaḥ|
saṁbhāṣaṇārthaṁ ca mayā jānakyāścintitō vidhiḥ||91||

ikṣvākūṇāṁ hi vaṁśastu tatō mama puraskr̥taḥ|
śrutvā tu gaditāṁ vācaṁ rājarṣi gaṇapūjitām||92||

pratyabhāṣata māṁ dēvībhāṣpaiḥ pihitalōcanā|
kastvaṁ kēna kathaṁ cēha prāptō vānarapuṁgava||93||

kāca rāmēṇa tē prītiḥ tanmē śaṁsitumarhasi|
tasyāstadvacanaṁ śrutvā hyaha mapyabruvaṁ vacaḥ||94||

dēvi rāmasya bhartustē sahāyō bhīmavikramaḥ|
sugrīvō nāma vikrāntō vānarēndrō mahābalaḥ||95||

tasyamāṁ viddhi bhr̥tyaṁ tvaṁ hanumanta mihā:':'gatam|
bhartrā:'haṁ prēṣitaḥ tubhyaṁ rāmēṇā:'kliṣṭakarmaṇaḥ||96||

idaṁ ca puruṣavyāghraḥ śrīmān dāśarathiḥ svayam|
aṁguḷīya mabhijñāna madāt tubhyaṁ yasasvini||97||

tadicchāmi tvayā:':'jñaptaṁ dēvi kiṁkaravāṇyaham|
rāmalakṣmaṇayōḥ pārśvaṁ nayāmi tvāṁ kimuttaram||98||

ētat śrutvā viditvā ca sītā janakanandinī|
aha rāvaṇa mutsādya rāghavō māṁ nayatviti ||99||

praṇamya śirasā dēvī mahamāryā maninditām|
rāghavasya manōhlāda abhijñānaṁ mayāciṣam||100||

atha māmabravīt sītā gr̥hyatāmayamuttamaḥ|
maṇiryēna mahābāhū rāmastvāṁ bahumanyatē||101||

ityuktvātu varārōhā maṇipravaramadbhutam|
prāyacchat paramōdvignā vācā māṁ saṁdidēśa ha||102||

tatastasyai praṇamyāhaṁ rājaputyrai samāhitaḥ|
pradakṣiṇaṁ parikrāma mihābhyudgatamānasaḥ||103||

uktō:'haṁ punarēvēdaṁ niścitya manasā tayā|
hanumānmama vr̥ttānaṁ vaktu marhasi rāghavē||104||

yathāśrutvaiva na cirāttāvubhau rāmalakṣmaṇau|
sugrīvasahitau vīrā vupēyātāṁ tathā kuru||105||

yadanyathā bhavēdētat dvaumāsau jīvitaṁ mama|
na māṁ drakṣyati kākut-sthōmriyē sā:'ha manāthavat||106||

tacchrutvā karuṇaṁ vākyaṁ krōdhō māmabhyavartata|
uttaraṁ ca mayā dr̥ṣṭaṁ kāryaśēṣamanaṁtaram||107||

tatō:'vardhata mē kāyastadā parvatasannibhaḥ|
yuddhakāṁkṣī vanaṁ tacca vināśayitumārabhē||108||

tadbhagnaṁ vanaṣaṇḍaṁ tu bhrāntatrastamr̥gadvijam|
pratibuddhā nirīkṣantē rākṣasyā vikr̥tānanaḥ||109||

māṁ ca dr̥ṣṭvā vanē tasmin samāgamya tatastataḥ|
tāḥ samabhyā:':'gatāḥ kṣipraṁ rāvaṇāyaca cakṣirē||110||

rājan vanamidaṁ durgaṁ tava bhagnaṁ durātmanā|
vānarēṇa hyavijñāya tava vīryaṁ mahābala||111||

durbuddhēstasya rājēndra tava vipriyakāriṇaḥ|
vadhamājñāpaya kṣipraṁ yathā:'sau vilayaṁ prajēt||112||

tacchrutvā rākṣasēndrēṇa visr̥ṣṭā bhr̥śadurjayāḥ|
rākṣasāḥ kiṁkarā nāma rāvaṇasya manō:'nugāḥ||113||

tēṣāmaśīti sāhasraṁ śūlamudgarapāṇinām|
mayā tasmin vanōddēśē parighēṇa niṣūditam||114||

tēśāṁ tu hataśēṣā yē tē gatvā laghuvikramāḥ|
nihataṁ ca mahat sainyaṁ rāvaṇāyācacakṣirē||115||

tatōmē buddhirutpannā caitya prāsādamākramam|
tatrasthān rākṣasān hatvā śataṁ stambhēna vaipunaḥ||116||

lalāma bhūtō laṁkāyāḥ sa vaividhvaṁsitō mayā|
tataḥ prahastasya sutaṁ jaṁbumālinamādiśat||117||

rākṣasairbahubhiḥ sārthaṁ ghōrarūpa bhayānakaiḥ|
taṁ mahābalasaṁpannaṁ rākṣasaṁ raṇakōvidam||118||

parighēṇāti ghōrēṇa sūdayāmi sahānugaṁ|
tat śr̥tvā rākṣasēṁdrastu maṁtriputtrān mahābalān||119||

padāti balasaṁpannān prēṣayāmāsa rāvaṇaḥ|
parighēṇaiva tān sarvān nayāmi yamasādanam||120||

maṁtriputtrān hatān śrutvā samarē laghuvikramān|
paṁca sēnāgragān śūrān prēṣayāmāsa rāvaṇaḥ||121||

tānahaṁ sahasainyān vai sarvānēvābhyasūdayam|
tataḥ punardaśagrīvaḥ puttramakṣaṁ mahābalam||122||

bahubhī rākṣasaissārthaṁ prēṣayāmāsa rāvaṇaḥ|
taṁ tu manḍōdarīputtraṁ kumāraṁ raṇapaṇḍitam||123||

sahasā khaṁ samutkrāntaṁ pādayōśca gr̥hītavān |
carmāsinaṁ śataguṇaṁ bhrāmayitvā vyapēṣayam||124||

taṁ akṣamāgatam bhagnaṁ niśamya sa daśānanaḥ|
tata indrajitaṁ nāma dvitīyaṁ rāvaṇassutam||125||

vyādidēśa susaṁkruddhō balinaṁ yuddhadurmadam|
taccāpyahaṁ balaṁ sarvaṁ taṁ ca rākṣasapuṁgavam||126||

naṣṭaujasaṁ raṇē kr̥tvā paraṁ harṣamupāgamam|
mahatā:'pi mahābāhuḥ pratyayēna mahābalaḥ||127||

prēṣitō rāvaṇē naiva sahavīrairmadōtkaṭaiḥ|
sō:'viṣahyaṁ hi māṁ buddhvā svaṁ balaṁ cāvamarditam||128||

brāhmēṇāstrēṇa sa tu māṁ prābadhnāccātivēgitaḥ|
rajjubhiścāpi badhnanti tatō māṁ tatra rākṣasāḥ||129||

rāvaṇasya samīpaṁ ca gr̥hītvā māmupānayan|
dr̥ṣṭvā saṁbhāṣitaścāhaṁ rāvaṇēna durātmanā||130||

pr̥ṣṭaśca laṁkāgamanaṁ rākṣasānāṁ ca taṁ vadham|
tatsarvaṁ ca mayā tatra sītārthamiti jalpitam||131||

asyāhaṁ darśanākāṁkṣī prāptaḥ tadbhavanaṁ vibhō|
mārutasyaurasaḥ puttrō vānarō hanumānaham||132||

rāmadūtaṁ ca māṁ viddhi sugriva sacivaṁ kapim|
sō:'haṁ dūtyēna rāmasya tvatsakāśa mihāgataḥ||133||

sugrīvaśca mahātējāḥ sa tvāṁ kuśalamabravīt|
dharmārthakāmasahitaṁ hitaṁ pathya muvāca ca||134||

vasatō r̥ṣyamūkē mē parvata vipuladrumē|
rāghavō raṇavikrāntō mitratvaṁ samupāgataḥ||135||

tēna mē kathitaṁ rājñā bhāryā mē rakṣasā hr̥tā|
tatra sāhāyya masmākaṁ kāryaṁ sarvātmanā tvayā||136||

mayā ca kathitaṁ tasmai vālinaśca vadhaṁ prati|
tatra sahāyya hētōrmē samayaṁ kartumarhasi||137||

vālinā hr̥tarājyēna sugrīvēṇa mahāprabhuḥ|
cakrē:'gni sākṣikaṁ sakhyaṁ rāghavaḥ sahalakṣmaṇaḥ||138||

tēna vālinamutpāṭya śarēṇaikēna saṁyugē|
vānarāṇāṁ mahārājaḥ kr̥taḥ sa plavatāṁ prabhuḥ||139||

tasyasāhayyamasmābhiḥ kāryaṁ sarvātmanā tviha|
tēna prasthāpitaḥ tubhyaṁ samīpa miha dharmataḥ||140||

kṣipramānīyatāṁ sītā dīyatāṁ rāghavāya ca|
yāvannaharayō vīrā vidhamanti balaṁ tava||141||

vānarāṇāṁ prabhāvō hi na kēna viditaḥ purā|
dēvatānāṁ sakāśaṁ ca yē gaccanti nimantritāḥ||142||

iti vānararājaḥ tvāmāhētyabhihitō mayā|
māmaikṣata tataḥ kruddhaḥ cakṣusā pradahanniva||143||

tēna vadhyō:'hamājñaptō rakṣasā raudrakarmaṇā|
matprabhāvaṁ avijñāya rāvaṇēna durātmanā||144||

tatō vibhīṣaṇō nāma tasya bhrātā mahāmatiḥ|
tēna rākṣarājō:'sau yācitō mamakāraṇāt||145||

naivaṁ rākṣasaśārdūla tyajatā mēṣa niścayaḥ|
rājaśāstravyapētō hi mārgaḥ saṁsēvyatē tvayā||146||

dūtavadhyā na dr̥ṣṭā hi rājaśāstrēṣu rākṣasa|
dūtēna vēditavyaṁ ca yathārthaṁ hitavādinā||147||

sumahatyaparādhē:'pi dūtasyātulavikrama|
virūpakaraṇaṁ dr̥ṣṭaṁ na vadhō:'stīti śāstrataḥ||148||

vibhīṣaṇēnaiva muktō rāvaṇaḥ saṁdidēśa tān |
rākṣasānēta dēvāsya lāṁgūlaṁ dahyatāmiti||149|
tatastasya vacaśśrutvā mama puccaṁ samantataḥ|
vēṣṭitaṁ śaṇavalkaiśca jīrṇaiḥ kārpāsajaiḥ paṭaiḥ||150||

rākṣasāḥ siddhasannāhāḥ tatastē caṇḍavikramāḥ|
tadā:'dahyanta mē puccaṁ nighnantaḥ kāṣṭhamuṣṭibhiḥ||151||

baddhasya bahubhiḥ pāśairyantritasya ca rākṣasaiḥ|
tatastē rākṣasā śśūrā baddhaṁ māmagnisaṁvr̥tam||152||

aghōṣayan rājamārgē nagaradvāramāgatāḥ|
tatō:'haṁ sumahadrūpaṁ saṁkṣipya punarātmanaḥ||153||

vimōcayitvā taṁ baddhaṁ prakr̥tisthaḥ sthitaḥ punaḥ|
āyasaṁ parighaṁ gr̥hya tāni rakṣāṁsyasūdayam||154||

tatastannagaradvāraṁ vēgē nāplutavānaham|
pucchēna ca pradīptēna tāṁ purīṁ sāṭṭagōpurām||155||

dahāmyahamasaṁbhrāntō yugāntāgniriva prajāḥ|
vinaṣṭā jānakī vyaktaṁ na hyadagdhaḥ pradr̥śyatē||156||

laṁkāyāṁ kaściduddēśaḥ sarvā bhasmīkr̥tā purī|
dahatā ca mayā laṁkāṁ dagdhā sītā na saṁśayam||157||

rāmasyahi mahatkāryaṁ mayēdaṁ vitathīkr̥tam|
iti śōkasamāviṣṭaḥ cintāmahamupāgataḥ||158||

athāhaṁ vāca maśrauṣaṁ cāraṇānāṁ śubhākṣarām|
jānakī naca dagdhēti vismayōdanta bhāṣiṇām||159||

tatō mē buddhirutpanna śrutvā tāmadbhutāṁ giram|
adagdhā jānakītyēvaṁ nimittaiścōpalakṣitā||160||

dīpyamānē tu lāṁgūlē namāṁ dahati pāvakaḥ|
hr̥dayaṁ ca prahr̥ṣṭaṁ mē vātāḥ surabhigandinaḥ||161||

tairnimittaiśca dr̥ṣṭārthaiḥ kāraṇaiśca mahāguṇaiḥ|
r̥ṣivākyaiśca siddārthairabhavaṁ hr̥ṣṭamānasaḥ||162||

punardr̥ṣṭvā ca vaidēhīṁ visr̥ṣṭaścatayā punaḥ|
tataḥ parvatamāsādya tatrāriṣṭamahaṁ punaḥ||163||

pratiplavanamārēbhē yuṣmaddarśana kāṁkṣayā|
tataḥ pavanacandrārka siddhagaṁdharva sēvitam||164||

panthānamahamākramya bhavatō dr̥ṣṭavāniha|
rāghavasya prabhāvēna bhavatāṁ caiva tējasā||165||

sugrīvasya ca kāryārthaṁ mayā sarvamanuṣṭhitam|
ētatsarvaṁ mayā tatra yathāvadupapāditam||166||

atrayanna kr̥taṁ śēṣaṁ tat sarvaṁ kriyatāmiti ||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṁḍē aṣṭapaṁcāśassargaḥ ||

|| Om tat sat ||


|| Om tat sat ||